— अनेक जन्म सम्प्राप्त कर्मबन्ध विदाहिने ।आत्मज्ञान प्रदानेन तस्मै श्रीगुरवे नमः ॥ ९॥ aneka janma samprāpta karmabandha vidāhineātmajñāna pradānena tasmai śrigurave namaḥ — Through countless births (aneka janma), we have […]
— ज्ञानशक्तिसमारूढ तत्त्वमाला विभूषितः ।भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ।। jñāna śakti samārūdha tattva mālā vibhūsitaḥbhukti mukti pradātāca tasmai śrī gurave namaḥ Salutations to my guru who has the power of knowledge, wears a garland of […]
— चैतन्यः शाश्वत: शान्तो व्योम तितो निरञ्जनः विन्दुनादकलातित: तस्मै श्री गुरवे नमः ||७|| caitanya śāśvataḥ śānto vyomātito nirañjanaḥbindunādakalātitaḥ tamai śrigurave namaḥ Salutations to my guru who is pure consciousness, eternal, […]
Here is an interesting chat that I had with Copilot today. We were discussing about quantum physics, relationship with classical physics and how Advaita sits in with all this. Here […]
– सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः ।वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः ॥ ६॥ Sarvaśrutiśiroratnavirājitapadāmbujavedāntāmbujasuryo ya: tasmai śrigurave nama: Salutations to my guru whose lotus feet are made illustrious by all the precious stone of […]
— चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५॥ cinmayaṃ vyāpi yatsarvaṃ trailokyaṃ sacarācaramtatpadaṃ darśitaṃ yena tasmai śrigurave nama: Salutations to my guru who taught […]
– स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥ Sthāvaraṃ jaṇgamaṃ vyāptaṃ yatkiñcitsacarācaramtatpadaṃ darśitaṃ yena tasmai śri gurave nama: Salutations to my guru who showed me […]
— गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३॥ Gururbrahmā gurur viṣṇu gurur devo maheśvara:gururevaparaṃ brahma tasmai śri gurave nama: Salutations to my guru who is […]
— अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २॥ ajñānatimirāndhasya jñānāñjanaśalākayācakṣurunmilitaṃ yena tasmai śrigurave nama: Salutations to my guru who opened my eyes that was blinded (cataract) due to […]
— अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १॥ akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaramtatpadaṃ darśitaṃ yena tasmai śrigurave nama: Salutations to my guru who taught me about […]